Srimad Bhagavatam 6.1.13-14

tapasā brahmacaryeṇa śamena ca damena ca tyāgena satya-śaucābhyāṁ yamena niyamena vā deha-vāg-buddhijaṁ dhīrā dharmajñāḥ śraddhayānvitāḥ kṣipanty aghaṁ mahad api veṇu-gulmam ivānalaḥ “Austerity or one-pointed attention, exclusive celibacy, subjugation of the internal and external senses, charity, truthful speech, cleanliness, sensual discipline (yama) headed by nonviolence, mental regulation (niyama) headed by regular utterance or concentration on mantras… Continue reading Srimad Bhagavatam 6.1.13-14

Srimad Bhagavatam 11.5.32

kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ “In Kali yuga, people with proper understanding will perform congregational chanting to worship the incarnation of God who constantly sings the names of Kṛṣṇa. Although His complexion is not black, He is Kṛṣṇa Himself. He is complete with His limbs, devotees, weapons and companions as follows.” Here, this is… Continue reading Srimad Bhagavatam 11.5.32

Srimad Bhagavatam 1.3.22

nara-devatvam āpannaḥ sura-kārya-cikīrṣayā samudra-nigrahādīni cakre vīryāṇy ataḥ param Next He performed superhuman activities in controlling the Indian Ocean and having assumed the form of a divine human being [Râma] in order to act for the sake of the godly beings. [ Srimad Bhagavatam 1.3.22 ] The Beauty of Sri Ramachandra is that he knows his… Continue reading Srimad Bhagavatam 1.3.22

Srimad Bhagavatam 1.2.30

Srimad Bhagavatam 1.2.30 sa evedaṁ sasarjāgre bhagavān ātma-māyayā sad-asad-rūpayā cāsau guṇamayāguṇo vibhuḥ In the beginning of the material creation, that Absolute Personality of Godhead, in His transcendental position, created the energies of cause and effect by His own internal energy. (Śrīmad Bhāgavatam, First Canto, Chapter 2, Verse 30) “I am the source of everything, all… Continue reading Srimad Bhagavatam 1.2.30

Srimad Bhagavatam 1.5.15

svabhāva-raktasya mahān vyatikramaḥ yad-vākyato dharma itītaraḥ sthito na manyate tasya nivāraṇaṁ janaḥ The people in general are naturally inclined to enjoy, and you have encouraged them in that way in the name of religion. This is verily condemned and is quite unreasonable. Because they are guided under your instructions, they will accept such activities in… Continue reading Srimad Bhagavatam 1.5.15

Srimad Bhagavatam 1.2.28-29

vāsudeva-parā vedā vāsudeva-parā makhāḥ vāsudeva-parā yogā vāsudeva-parāḥ kriyāḥ vāsudeva-paraṁ jñānaṁ vāsudeva-paraṁ tapaḥ vāsudeva-paro dharmo 
vāsudeva-parā gatiḥ In the revealed scriptures, the ultimate object of knowledge is Śrī Kṛṣṇa, Vāsudeva, the Personality of Godhead. The purpose of performing sacrifice is to please Him. Yoga is for realizing Him. All materially motivated activities are ultimately rewarded by… Continue reading Srimad Bhagavatam 1.2.28-29